Original

कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः ।बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ॥ ९ ॥

Segmented

कुलीना हय-योनि-ज्ञाः सारथ्ये विनिवेशिताः बद्ध-अरिष्टाः बद्ध-कक्ष्या बद्ध-ध्वज-पताकिन्

Analysis

Word Lemma Parse
कुलीना कुलीन pos=a,g=m,c=1,n=p
हय हय pos=n,comp=y
योनि योनि pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
विनिवेशिताः विनिवेशय् pos=va,g=m,c=1,n=p,f=part
बद्ध बन्ध् pos=va,comp=y,f=part
अरिष्टाः अरिष्ट pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
कक्ष्या कक्ष्या pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
पताकिन् पताकिन् pos=a,g=m,c=1,n=p