Original

चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः ।तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ॥ ८ ॥

Segmented

चित्र-अनीकाः सु वपुषः ज्वलिता इव पावकाः तथा कवचिनः शूराः शस्त्रेषु कृत-निश्रमाः

Analysis

Word Lemma Parse
चित्र चित्र pos=a,comp=y
अनीकाः अनीक pos=n,g=m,c=1,n=p
सु सु pos=i
वपुषः वपुस् pos=n,g=m,c=1,n=p
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p
तथा तथा pos=i
कवचिनः कवचिन् pos=a,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
शस्त्रेषु शस्त्र pos=n,g=n,c=7,n=p
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p