Original

सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः ।सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ॥ ७ ॥

Segmented

स वस्ति स शृङ्गाः च स प्रास-विविध-आयुधाः स कुठाराः स कुद्दालाः स तैल-क्षौम-सर्पिस्

Analysis

Word Lemma Parse
pos=i
वस्ति वस्ति pos=n,g=m,c=1,n=p
pos=i
शृङ्गाः शृङ्ग pos=n,g=m,c=1,n=p
pos=i
pos=i
प्रास प्रास pos=n,comp=y
विविध विविध pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
कुठाराः कुठार pos=n,g=m,c=1,n=p
pos=i
कुद्दालाः कुद्दाल pos=n,g=m,c=1,n=p
pos=i
तैल तैल pos=n,comp=y
क्षौम क्षौम pos=n,comp=y
सर्पिस् सर्पिस् pos=n,g=m,c=1,n=p