Original

सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः ।व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः ॥ ६ ॥

Segmented

स घण्टा-फलकाः सर्वे वासी-वृक्षादन-अन्विताः व्याघ्र-चर्म-परीवाराः वृताः च द्वीपि-चर्मभिः

Analysis

Word Lemma Parse
pos=i
घण्टा घण्टा pos=n,comp=y
फलकाः फलक pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वासी वासि pos=n,comp=y
वृक्षादन वृक्षादन pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
व्याघ्र व्याघ्र pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
परीवाराः परीवार pos=n,g=m,c=1,n=p
वृताः वृ pos=va,g=m,c=1,n=p,f=part
pos=i
द्वीपि द्वीपिन् pos=n,comp=y
चर्मभिः चर्मन् pos=n,g=n,c=3,n=p