Original

सध्वजाः सपताकाश्च सशरासनतोमराः ।रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः ॥ ४ ॥

Segmented

स ध्वजाः स पताका च स शरासन-तोमराः रज्जुभिः च विचित्राभिः स पाशाः स परिस्तराः

Analysis

Word Lemma Parse
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
पताका पताका pos=n,g=m,c=1,n=p
pos=i
pos=i
शरासन शरासन pos=n,comp=y
तोमराः तोमर pos=n,g=m,c=1,n=p
रज्जुभिः रज्जु pos=n,g=f,c=3,n=p
pos=i
विचित्राभिः विचित्र pos=a,g=f,c=3,n=p
pos=i
पाशाः पाश pos=n,g=m,c=1,n=p
pos=i
परिस्तराः परिस्तर pos=n,g=m,c=1,n=p