Original

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः ।सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः ॥ ३ ॥

Segmented

स अनुकर्षाः स तूणीराः स वरूथाः स तोमराः स उपासङ्गाः स शक्तीकाः स निषङ्गाः स पोथिकाः

Analysis

Word Lemma Parse
pos=i
अनुकर्षाः अनुकर्ष pos=n,g=m,c=1,n=p
pos=i
तूणीराः तूणीर pos=n,g=m,c=1,n=p
pos=i
वरूथाः वरूथ pos=n,g=m,c=1,n=p
pos=i
तोमराः तोमर pos=n,g=m,c=1,n=p
pos=i
उपासङ्गाः उपासङ्ग pos=n,g=m,c=1,n=p
pos=i
शक्तीकाः शक्तीक pos=n,g=m,c=1,n=p
pos=i
निषङ्गाः निषङ्ग pos=n,g=m,c=1,n=p
pos=i
पोथिकाः पोथिक pos=n,g=m,c=1,n=p