Original

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च ।शकुनिं सौबलं चैव बाह्लीकं च महारथम् ॥ २९ ॥

Segmented

द्रोणपुत्रम् च कर्णम् च भूरिश्रवसम् एव च शकुनिम् सौबलम् च एव बाह्लीकम् च महा-रथम्

Analysis

Word Lemma Parse
द्रोणपुत्रम् द्रोणपुत्र pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
भूरिश्रवसम् भूरिश्रवस् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
सौबलम् सौबल pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
बाह्लीकम् वाह्लीक pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s