Original

कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् ।सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ॥ २८ ॥

Segmented

कृपम् द्रोणम् च शल्यम् च सैन्धवम् च महा-रथम् सुदक्षिणम् च काम्बोजम् कृतवर्माणम् एव च

Analysis

Word Lemma Parse
कृपम् कृप pos=n,g=m,c=2,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
pos=i
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
सुदक्षिणम् सुदक्षिण pos=n,g=m,c=2,n=s
pos=i
काम्बोजम् काम्बोज pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i