Original

पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् ।विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् ॥ २७ ॥

Segmented

पृथग् अक्षौहिणीनाम् च प्रणेतृ नर-सत्तमान् विधि-पूर्वम् समानीय पार्थिवान् अभ्यषेचयत्

Analysis

Word Lemma Parse
पृथग् पृथक् pos=i
अक्षौहिणीनाम् अक्षौहिणी pos=n,g=f,c=6,n=p
pos=i
प्रणेतृ प्रणेतृ pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
सत्तमान् सत्तम pos=a,g=m,c=2,n=p
विधि विधि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
समानीय समानी pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
अभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan