Original

तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् ।प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ॥ २६ ॥

Segmented

तत्र दुर्योधनो राजा शूरान् बुद्धिमतो नरान् प्रसमीक्ष्य महा-बाहुः चक्रे सेनापति तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शूरान् शूर pos=n,g=m,c=2,n=p
बुद्धिमतो बुद्धिमत् pos=a,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सेनापति सेनापति pos=n,g=m,c=2,n=p
तदा तदा pos=i