Original

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते ।सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः ॥ २४ ॥

Segmented

नराणाम् पञ्च-पञ्चाशत् एषा पत्तिः विधीयते सेना-मुखम् च तिस्रः ताः गुल्म इति अभिसंज्ञितः

Analysis

Word Lemma Parse
नराणाम् नर pos=n,g=m,c=6,n=p
पञ्च पञ्चन् pos=n,comp=y
पञ्चाशत् पञ्चाशत् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
पत्तिः पत्ति pos=n,g=f,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
सेना सेना pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
तिस्रः त्रि pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
गुल्म गुल्म pos=n,g=m,c=1,n=s
इति इति pos=i
अभिसंज्ञितः अभिसंज्ञित pos=a,g=m,c=1,n=s