Original

सेना पञ्चशतं नागा रथास्तावन्त एव च ।दशसेना च पृतना पृतना दशवाहिनी ॥ २१ ॥

Segmented

सेना पञ्च-शतम् नागा रथाः तावन्तः एव च दश-सेना च पृतना पृतना दश-वाहिनी

Analysis

Word Lemma Parse
सेना सेना pos=n,g=f,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
नागा नाग pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
तावन्तः तावत् pos=a,g=m,c=1,n=p
एव एव pos=i
pos=i
दश दशन् pos=n,comp=y
सेना सेना pos=n,g=f,c=1,n=s
pos=i
पृतना पृतना pos=n,g=f,c=1,n=s
पृतना पृतना pos=n,g=f,c=1,n=s
दश दशन् pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s