Original

नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च ।सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः ॥ २ ॥

Segmented

नर-हस्ति-रथ-अश्वानाम् सारम् मध्यम् च फल्गु च सर्वेषु एतेषु अनीकेषु संदिदेश महीपतिः

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
हस्ति हस्तिन् pos=n,comp=y
रथ रथ pos=n,comp=y
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
सारम् सार pos=n,g=n,c=2,n=s
मध्यम् मध्य pos=a,g=n,c=2,n=s
pos=i
फल्गु फल्गु pos=a,g=n,c=2,n=s
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
एतेषु एतद् pos=n,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
महीपतिः महीपति pos=n,g=m,c=1,n=s