Original

रथस्यासन्दश गजा गजस्य दश वाजिनः ।नरा दश हयस्यासन्पादरक्षाः समन्ततः ॥ १९ ॥

Segmented

रथस्य आसन् दश गजा गजस्य दश वाजिनः नरा दश हयस्य आसन् पादरक्षाः समन्ततः

Analysis

Word Lemma Parse
रथस्य रथ pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
दश दशन् pos=n,g=n,c=1,n=s
गजा गज pos=n,g=m,c=1,n=p
गजस्य गज pos=n,g=m,c=6,n=s
दश दशन् pos=n,g=n,c=1,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
हयस्य हय pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
पादरक्षाः पादरक्ष pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i