Original

नानारूपविकाराश्च नानाकवचशस्त्रिणः ।पदातिनो नरास्तत्र बभूवुर्हेममालिनः ॥ १८ ॥

Segmented

नाना रूप-विकाराः च नाना कवच-शस्त्रिन् पदातिनो नराः तत्र बभूवुः हेम-मालिनः

Analysis

Word Lemma Parse
नाना नाना pos=i
रूप रूप pos=n,comp=y
विकाराः विकार pos=n,g=m,c=1,n=p
pos=i
नाना नाना pos=i
कवच कवच pos=n,comp=y
शस्त्रिन् शस्त्रिन् pos=a,g=m,c=1,n=p
पदातिनो पदातिन् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p