Original

सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः ।अनेकशतसाहस्रास्ते च सादिवशे स्थिताः ॥ १७ ॥

Segmented

सु संग्राहाः सु संतोषाः हेम-भाण्ड-परिच्छदाः अनेक-शत-साहस्राः ते च सादि-वशे स्थिताः

Analysis

Word Lemma Parse
सु सु pos=i
संग्राहाः संग्राह pos=n,g=m,c=1,n=p
सु सु pos=i
संतोषाः संतोष pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
भाण्ड भाण्ड pos=n,comp=y
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
सादि सादिन् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part