Original

गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः ।तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः ॥ १५ ॥

Segmented

गजैः मत्तैः समाकीर्णम् स वर्म-आयुध-कोशकैः तद् बभूव बलम् राजन् कौरव्यस्य सहस्रशः

Analysis

Word Lemma Parse
गजैः गज pos=n,g=m,c=3,n=p
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
समाकीर्णम् समाकृ pos=va,g=n,c=1,n=s,f=part
pos=i
वर्म वर्मन् pos=n,comp=y
आयुध आयुध pos=n,comp=y
कोशकैः कोशक pos=n,g=m,c=3,n=p
तद् तद् pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
सहस्रशः सहस्रशस् pos=i