Original

द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ ।द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् ॥ १४ ॥

Segmented

द्वौ अङ्कुश-धरौ तेषु द्वौ उत्तम-धनुर्धरौ द्वौ वर-असि-धरौ राजन्न् एकः

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
अङ्कुश अङ्कुश pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
तेषु तद् pos=n,g=m,c=7,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
उत्तम उत्तम pos=a,comp=y
धनुर्धरौ धनुर्धर pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
वर वर pos=a,comp=y
असि असि pos=n,comp=y
धरौ धर pos=a,g=m,c=1,n=d
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकः एक pos=n,g=m,c=1,n=s