Original

यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः ।बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ॥ १३ ॥

Segmented

यथा रथाः तथा नागा बद्ध-कक्ष्या सु अलंकृताः बभूवुः सप्त पुरुषा रत्नवन्त इव अद्रयः

Analysis

Word Lemma Parse
यथा यथा pos=i
रथाः रथ pos=n,g=m,c=1,n=p
तथा तथा pos=i
नागा नाग pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
कक्ष्या कक्ष्या pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
सप्त सप्तन् pos=n,g=m,c=1,n=p
पुरुषा पुरुष pos=n,g=m,c=1,n=p
रत्नवन्त रत्नवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p