Original

नगराणीव गुप्तानि दुरादेयानि शत्रुभिः ।आसन्रथसहस्राणि हेममालीनि सर्वशः ॥ १२ ॥

Segmented

नगरानि इव गुप्तानि दुरादेयानि शत्रुभिः आसन् रथ-सहस्राणि हेम-मालिन् सर्वशः

Analysis

Word Lemma Parse
नगरानि नगर pos=n,g=n,c=1,n=p
इव इव pos=i
गुप्तानि गुप् pos=va,g=n,c=1,n=p,f=part
दुरादेयानि दुरादेय pos=a,g=n,c=1,n=p
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
रथ रथ pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिन् मालिन् pos=a,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i