Original

धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी ।तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ॥ ११ ॥

Segmented

धुर्ययोः हययोः एकः तथा अन्यौ पार्ष्णिसारथी तौ च अपि रथिनाम् श्रेष्ठौ रथी च हय-विद् तथा

Analysis

Word Lemma Parse
धुर्ययोः धुर्य pos=n,g=m,c=7,n=d
हययोः हय pos=n,g=m,c=7,n=d
एकः एक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्यौ अन्य pos=n,g=m,c=1,n=d
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठौ श्रेष्ठ pos=a,g=m,c=1,n=d
रथी रथिन् pos=n,g=m,c=1,n=s
pos=i
हय हय pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तथा तथा pos=i