Original

इन्द्राण्युवाच ।यो मे त्वया कृतः कालस्तमाकाङ्क्षे जगत्पते ।ततस्त्वमेव भर्ता मे भविष्यसि सुराधिप ॥ ९ ॥

Segmented

इन्द्राणी उवाच यो मे त्वया कृतः कालः तम् आकाङ्क्षे जगत्-पते ततस् त्वम् एव भर्ता मे भविष्यसि सुर-अधिपैः

Analysis

Word Lemma Parse
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आकाङ्क्षे आकाङ्क्ष् pos=v,p=1,n=s,l=lat
जगत् जगन्त् pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
सुर सुर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s