Original

नहुषस्तां ततो दृष्ट्वा विस्मितो वाक्यमब्रवीत् ।स्वागतं ते वरारोहे किं करोमि शुचिस्मिते ॥ ६ ॥

Segmented

नहुषः ताम् ततो दृष्ट्वा विस्मितो वाक्यम् अब्रवीत् स्वागतम् ते वरारोहे किम् करोमि शुचि-स्मिते

Analysis

Word Lemma Parse
नहुषः नहुष pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरारोहे वरारोह pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s