Original

इत्युक्ता देवराजेन पत्नी सा कमलेक्षणा ।एवमस्त्वित्यथोक्त्वा तु जगाम नहुषं प्रति ॥ ५ ॥

Segmented

इति उक्ता देव-राजेन पत्नी सा कमल-ईक्षणा एवम् अस्तु इति अथ उक्त्वा तु जगाम नहुषम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
देव देव pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
कमल कमल pos=n,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
अथ अथ pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
नहुषम् नहुष pos=n,g=m,c=2,n=s
प्रति प्रति pos=i