Original

अग्निरुवाच ।नापः प्रवेष्टुं शक्ष्यामि क्षयो मेऽत्र भविष्यति ।शरणं त्वां प्रपन्नोऽस्मि स्वस्ति तेऽस्तु महाद्युते ॥ ३१ ॥

Segmented

अग्निः उवाच न अपः प्रवेष्टुम् शक्ष्यामि क्षयो मे ऽत्र भविष्यति शरणम् त्वाम् प्रपन्नो ऽस्मि स्वस्ति ते ऽस्तु महा-द्युति

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अपः अप् pos=n,g=f,c=2,n=p
प्रवेष्टुम् प्रविश् pos=vi
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
क्षयो क्षय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽत्र अत्र pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s