Original

अग्निरुवाच ।बृहस्पते न पश्यामि देवराजमहं क्वचित् ।आपः शेषाः सदा चापः प्रवेष्टुं नोत्सहाम्यहम् ।न मे तत्र गतिर्ब्रह्मन्किमन्यत्करवाणि ते ॥ २९ ॥

Segmented

अग्निः उवाच बृहस्पते न पश्यामि देवराजम् अहम् क्वचित् आपः शेषाः सदा च अपः प्रवेष्टुम् न उत्सहामि अहम् न मे तत्र गतिः ब्रह्मन् किम् अन्यत् करवाणि ते

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बृहस्पते बृहस्पति pos=n,g=m,c=8,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
देवराजम् देवराज pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
क्वचित् क्वचिद् pos=i
आपः अप् pos=n,g=m,c=1,n=p
शेषाः शेष pos=a,g=m,c=1,n=p
सदा सदा pos=i
pos=i
अपः अप् pos=n,g=f,c=2,n=p
प्रवेष्टुम् प्रविश् pos=vi
pos=i
उत्सहामि उत्सह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
गतिः गति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s