Original

स दिशः प्रदिशश्चैव पर्वतांश्च वनानि च ।पृथिवीं चान्तरिक्षं च विचीयातिमनोगतिः ।निमेषान्तरमात्रेण बृहस्पतिमुपागमत् ॥ २८ ॥

Segmented

स दिशः प्रदिशः च एव पर्वतान् च वनानि च पृथिवीम् च अन्तरिक्षम् च निमेष-अन्तर-मात्रेण बृहस्पतिम् उपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
वनानि वन pos=n,g=n,c=2,n=p
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun