Original

इष्टिं चाहं करिष्यामि विनाशायास्य दुर्मतेः ।शक्रं चाधिगमिष्यामि मा भैस्त्वं भद्रमस्तु ते ॥ २५ ॥

Segmented

इष्टिम् च अहम् करिष्यामि विनाशाय अस्य दुर्मतेः शक्रम् च अधिगमिष्यामि मा भैः त्वम् भद्रम् अस्तु ते

Analysis

Word Lemma Parse
इष्टिम् इष्टि pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
विनाशाय विनाश pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दुर्मतेः दुर्मति pos=a,g=m,c=6,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
pos=i
अधिगमिष्यामि अधिगम् pos=v,p=1,n=s,l=lrt
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s