Original

न ह्येष स्थास्यति चिरं गत एष नराधमः ।अधर्मज्ञो महर्षीणां वाहनाच्च हतः शुभे ॥ २४ ॥

Segmented

न हि एष स्थास्यति चिरम् गत एष नर-अधमः अधर्म-ज्ञः महा-ऋषीणाम् वाहनात् च हतः शुभे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
चिरम् चिरम् pos=i
गत गम् pos=va,g=m,c=1,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
अधर्म अधर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
वाहनात् वाहन pos=n,g=n,c=5,n=s
pos=i
हतः हन् pos=va,g=m,c=1,n=s,f=part
शुभे शुभ pos=a,g=f,c=8,n=s