Original

बाढमित्येव भगवान्बृहस्पतिरुवाच ताम् ।न भेतव्यं त्वया देवि नहुषाद्दुष्टचेतसः ॥ २३ ॥

Segmented

बाढम् इति एव भगवान् बृहस्पतिः उवाच ताम् न भेतव्यम् त्वया देवि नहुषाद् दुष्ट-चेतस्

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
भेतव्यम् भी pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
देवि देवी pos=n,g=f,c=8,n=s
नहुषाद् नहुष pos=n,g=m,c=5,n=s
दुष्ट दुष्ट pos=a,comp=y
चेतस् चेतस् pos=n,g=m,c=5,n=s