Original

नहुषेण विसृष्टा च बृहस्पतिमुवाच सा ।समयोऽल्पावशेषो मे नहुषेणेह यः कृतः ।शक्रं मृगय शीघ्रं त्वं भक्तायाः कुरु मे दयाम् ॥ २२ ॥

Segmented

नहुषेण विसृष्टा च बृहस्पतिम् उवाच सा समयो अल्प-अवशेषः मे नहुषेन इह यः कृतः शक्रम् मृगय शीघ्रम् त्वम् भक्तायाः कुरु मे दयाम्

Analysis

Word Lemma Parse
नहुषेण नहुष pos=n,g=m,c=3,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
pos=i
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
समयो समय pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
अवशेषः अवशेष pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
नहुषेन नहुष pos=n,g=m,c=3,n=s
इह इह pos=i
यः यद् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
मृगय मृगय् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भक्तायाः भक्त pos=a,g=f,c=6,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
दयाम् दया pos=n,g=f,c=2,n=s