Original

अब्रह्मण्यो बलोपेतो मत्तो वरमदेन च ।कामवृत्तः स दुष्टात्मा वाहयामास तानृषीन् ॥ २१ ॥

Segmented

अ ब्रह्मण्यः बल-उपेतः मत्तो वर-मदेन च काम-वृत्तः स दुष्ट-आत्मा वाहयामास तान् ऋषीन्

Analysis

Word Lemma Parse
pos=i
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
मत्तो मद् pos=va,g=m,c=1,n=s,f=part
वर वर pos=n,comp=y
मदेन मद pos=n,g=m,c=3,n=s
pos=i
काम काम pos=n,comp=y
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वाहयामास वाहय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p