Original

एवमुक्त्वा तु तां देवीं विसृज्य च वराननाम् ।विमाने योजयित्वा स ऋषीन्नियममास्थितान् ॥ २० ॥

Segmented

एवम् उक्त्वा तु ताम् देवीम् विसृज्य च वराननाम् विमाने योजयित्वा स ऋषीन् नियमम् आस्थितान्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
विसृज्य विसृज् pos=vi
pos=i
वराननाम् वरानना pos=n,g=f,c=2,n=s
विमाने विमान pos=n,g=n,c=7,n=s
योजयित्वा योजय् pos=vi
तद् pos=n,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
नियमम् नियम pos=n,g=m,c=2,n=s
आस्थितान् आस्था pos=va,g=m,c=2,n=p,f=part