Original

विवर्धितश्च ऋषिभिर्हव्यैः कव्यैश्च भामिनि ।नीतिमत्र विधास्यामि देवि तां कर्तुमर्हसि ॥ २ ॥

Segmented

विवर्धितः च ऋषिभिः हव्यैः कव्यैः च भामिनि नीतिम् अत्र विधास्यामि देवि ताम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
हव्यैः हव्य pos=n,g=n,c=3,n=p
कव्यैः कव्य pos=n,g=n,c=3,n=p
pos=i
भामिनि भामिनी pos=n,g=f,c=8,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
अत्र अत्र pos=i
विधास्यामि विधा pos=v,p=1,n=s,l=lrt
देवि देवी pos=n,g=f,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat