Original

तस्मात्ते वचनं देवि करिष्यामि न संशयः ।सप्तर्षयो मां वक्ष्यन्ति सर्वे ब्रह्मर्षयस्तथा ।पश्य माहात्म्यमस्माकमृद्धिं च वरवर्णिनि ॥ १९ ॥

Segmented

तस्मात् ते वचनम् देवि करिष्यामि न संशयः सप्त-ऋषयः माम् वक्ष्यन्ति सर्वे ब्रह्मर्षयः तथा पश्य माहात्म्यम् अस्माकम् ऋद्धिम् च वरवर्णिनि

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
वक्ष्यन्ति वह् pos=v,p=3,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
माहात्म्यम् माहात्म्य pos=n,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
pos=i
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s