Original

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचिस्मिते ।चक्षुषा यं प्रपश्यामि तस्य तेजो हराम्यहम् ॥ १८ ॥

Segmented

न मे क्रुद्धस्य पर्याप्ताः सर्वे लोकाः शुचि-स्मिते चक्षुषा यम् प्रपश्यामि तस्य तेजो हरामि अहम्

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
पर्याप्ताः पर्याप् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
यम् यद् pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
तेजो तेजस् pos=n,g=n,c=2,n=s
हरामि हृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s