Original

मयि क्रुद्धे जगन्न स्यान्मयि सर्वं प्रतिष्ठितम् ।देवदानवगन्धर्वाः किंनरोरगराक्षसाः ॥ १७ ॥

Segmented

मयि क्रुद्धे जगत् न स्यात् मयि सर्वम् प्रतिष्ठितम् देव-दानव-गन्धर्वाः किन्नर-उरग-राक्षसाः

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मयि मद् pos=n,g=,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p