Original

न ह्यल्पवीर्यो भवति यो वाहान्कुरुते मुनीन् ।अहं तपस्वी बलवान्भूतभव्यभवत्प्रभुः ॥ १६ ॥

Segmented

न हि अल्प-वीर्यः भवति यो वाहान् कुरुते मुनीन् अहम् तपस्वी बलवान् भूत-भव्य-भवत्-प्रभुः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अल्प अल्प pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
मुनीन् मुनि pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s