Original

अपूर्वं वाहनमिदं त्वयोक्तं वरवर्णिनि ।दृढं मे रुचितं देवि त्वद्वशोऽस्मि वरानने ॥ १५ ॥

Segmented

अपूर्वम् वाहनम् इदम् त्वया उक्तम् वरवर्णिनि दृढम् मे रुचितम् देवि त्वद्-वशः ऽस्मि वरानने

Analysis

Word Lemma Parse
अपूर्वम् अपूर्व pos=a,g=n,c=1,n=s
वाहनम् वाहन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
दृढम् दृढम् pos=i
मे मद् pos=n,g=,c=6,n=s
रुचितम् रुच् pos=va,g=n,c=1,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
त्वद् त्वद् pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वरानने वरानना pos=n,g=f,c=8,n=s