Original

शल्य उवाच ।एवमुक्तस्तु नहुषः प्राहृष्यत तदा किल ।उवाच वचनं चापि सुरेन्द्रस्तामनिन्दिताम् ॥ १४ ॥

Segmented

शल्य उवाच एवम् उक्तवान् तु नहुषः प्राहृष्यत तदा किल उवाच वचनम् च अपि सुर-इन्द्रः ताम् अनिन्दिताम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
नहुषः नहुष pos=n,g=m,c=1,n=s
प्राहृष्यत प्रहृष् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
किल किल pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s