Original

नासुरेषु न देवेषु तुल्यो भवितुमर्हसि ।सर्वेषां तेज आदत्स्व स्वेन वीर्येण दर्शनात् ।न ते प्रमुखतः स्थातुं कश्चिदिच्छति वीर्यवान् ॥ १३ ॥

Segmented

न असुरेषु न देवेषु तुल्यो भवितुम् अर्हसि सर्वेषाम् तेज आदत्स्व स्वेन वीर्येण दर्शनात् न ते प्रमुखतः स्थातुम् कश्चिद् इच्छति वीर्यवान्

Analysis

Word Lemma Parse
pos=i
असुरेषु असुर pos=n,g=m,c=7,n=p
pos=i
देवेषु देव pos=n,g=m,c=7,n=p
तुल्यो तुल्य pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तेज तेजस् pos=n,g=n,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
स्वेन स्व pos=a,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रमुखतः प्रमुखतस् pos=i
स्थातुम् स्था pos=vi
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s