Original

वहन्तु त्वां महाराज ऋषयः संगता विभो ।सर्वे शिबिकया राजन्नेतद्धि मम रोचते ॥ १२ ॥

Segmented

वहन्तु त्वाम् महा-राज ऋषयः संगता विभो सर्वे शिबिकया राजन्न् एतत् हि मम रोचते

Analysis

Word Lemma Parse
वहन्तु वह् pos=v,p=3,n=p,l=lot
त्वाम् त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
संगता संगम् pos=va,g=m,c=1,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
शिबिकया शिबिका pos=n,g=f,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat