Original

इन्द्रस्य वाजिनो वाहा हस्तिनोऽथ रथास्तथा ।इच्छाम्यहमिहापूर्वं वाहनं ते सुराधिप ।यन्न विष्णोर्न रुद्रस्य नासुराणां न रक्षसाम् ॥ ११ ॥

Segmented

इन्द्रस्य वाजिनो वाहा हस्तिनो ऽथ रथाः तथा इच्छामि अहम् इह अपूर्वम् वाहनम् ते सुर-अधिपैः यत् न विष्णोः न रुद्रस्य न असुराणाम् न रक्षसाम्

Analysis

Word Lemma Parse
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
वाजिनो वाजिन् pos=n,g=m,c=1,n=p
वाहा वाह pos=n,g=m,c=1,n=p
हस्तिनो हस्तिन् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
रथाः रथ pos=n,g=m,c=1,n=p
तथा तथा pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इह इह pos=i
अपूर्वम् अपूर्व pos=a,g=n,c=2,n=s
वाहनम् वाहन pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुर सुर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
pos=i
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p