Original

शल्य उवाच ।एवमुक्तः स भगवाञ्शच्या पुनरथाब्रवीत् ।विक्रमस्य न कालोऽयं नहुषो बलवत्तरः ॥ १ ॥

Segmented

शल्य उवाच एवम् उक्तः स भगवाञ् शच्या पुनः अथ अब्रवीत् विक्रमस्य न कालो ऽयम् नहुषो बलवत्तरः

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शच्या शची pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विक्रमस्य विक्रम pos=n,g=m,c=6,n=s
pos=i
कालो काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s