Original

सहदेव उवाच ।संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः ।यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ ९ ॥

Segmented

सहदेव उवाच संयुक्त एक-दुःखः च वीर्यवान् च महीपतिः यम् समाश्रित्य धर्म-ज्ञम् स्वम् अंशम् अनुयुञ्ज्महे

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संयुक्त संयुज् pos=va,g=m,c=1,n=s,f=part
एक एक pos=n,comp=y
दुःखः दुःख pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
समाश्रित्य समाश्रि pos=vi
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
अनुयुञ्ज्महे अनुयुज् pos=v,p=1,n=p,l=lat