Original

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः ।जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ ८४ ॥

Segmented

चरित-ब्रह्मचर्याः ते सोमपा भूरि-दक्षिणाः जयाय पाण्डु-पुत्राणाम् समाजग्मुः महीक्षितः

Analysis

Word Lemma Parse
चरित चर् pos=va,comp=y,f=part
ब्रह्मचर्याः ब्रह्मचर्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सोमपा सोमप pos=n,g=m,c=1,n=p
भूरि भूरि pos=n,comp=y
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
जयाय जय pos=n,g=m,c=4,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p