Original

निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥ ८३ ॥

Segmented

निविष्टान् पाण्डवान् तत्र ज्ञात्वा मित्राणि भारत अभिसस्रुः यथोद्देशम् स बलाः सह वाहनाः

Analysis

Word Lemma Parse
निविष्टान् निविश् pos=va,g=m,c=2,n=p,f=part
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
ज्ञात्वा ज्ञा pos=vi
मित्राणि मित्र pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
अभिसस्रुः अभिसृ pos=v,p=3,n=p,l=lit
यथोद्देशम् यथोद्देशम् pos=i
pos=i
बलाः बल pos=n,g=m,c=1,n=p
सह सह pos=i
वाहनाः वाहन pos=n,g=m,c=1,n=p