Original

गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः ।अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥ ८२ ॥

Segmented

गजाः कङ्कट-संनाहाः लोह-वर्म-उत्तरच्छदाः अदृश्यन् तत्र गिरि-आभाः सहस्र-शत-योधिन्

Analysis

Word Lemma Parse
गजाः गज pos=n,g=m,c=1,n=p
कङ्कट कङ्कट pos=n,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
लोह लोह pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
उत्तरच्छदाः उत्तरच्छद pos=n,g=m,c=1,n=p
अदृश्यन् दृश् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
गिरि गिरि pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=1,n=p