Original

महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः ।धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥ ८१ ॥

Segmented

महा-यन्त्रानि नाराचाः तोमर-ऋष्टि-परश्वधाः धनूंषि कवच-आदीनि हृद्य् अभूवन् नृणाम् तदा

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
यन्त्रानि यन्त्र pos=n,g=n,c=1,n=p
नाराचाः नाराच pos=n,g=m,c=1,n=p
तोमर तोमर pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
धनूंषि धनुस् pos=n,g=n,c=1,n=p
कवच कवच pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
हृद्य् हृद् pos=n,g=n,c=7,n=s
अभूवन् भू pos=v,p=3,n=p,l=lun
नृणाम् नृ pos=n,g=,c=6,n=p
तदा तदा pos=i