Original

बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।शिबिरे शिबिरे राजा संचकार युधिष्ठिरः ॥ ८० ॥

Segmented

बहु-उदकम् सु यवसम् तुष-अङ्गार-समन्वितम् शिबिरे शिबिरे राजा संचकार युधिष्ठिरः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
उदकम् उदक pos=n,g=n,c=2,n=s
सु सु pos=i
यवसम् यवस pos=n,g=n,c=2,n=s
तुष तुष pos=n,comp=y
अङ्गार अङ्गार pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
शिबिरे शिबिर pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संचकार संकृ pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s